Declension table of ?madyamāna

Deva

NeuterSingularDualPlural
Nominativemadyamānam madyamāne madyamānāni
Vocativemadyamāna madyamāne madyamānāni
Accusativemadyamānam madyamāne madyamānāni
Instrumentalmadyamānena madyamānābhyām madyamānaiḥ
Dativemadyamānāya madyamānābhyām madyamānebhyaḥ
Ablativemadyamānāt madyamānābhyām madyamānebhyaḥ
Genitivemadyamānasya madyamānayoḥ madyamānānām
Locativemadyamāne madyamānayoḥ madyamāneṣu

Compound madyamāna -

Adverb -madyamānam -madyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria