Declension table of madvacana

Deva

MasculineSingularDualPlural
Nominativemadvacanaḥ madvacanau madvacanāḥ
Vocativemadvacana madvacanau madvacanāḥ
Accusativemadvacanam madvacanau madvacanān
Instrumentalmadvacanena madvacanābhyām madvacanaiḥ madvacanebhiḥ
Dativemadvacanāya madvacanābhyām madvacanebhyaḥ
Ablativemadvacanāt madvacanābhyām madvacanebhyaḥ
Genitivemadvacanasya madvacanayoḥ madvacanānām
Locativemadvacane madvacanayoḥ madvacaneṣu

Compound madvacana -

Adverb -madvacanam -madvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria