Declension table of ?maditavya

Deva

NeuterSingularDualPlural
Nominativemaditavyam maditavye maditavyāni
Vocativemaditavya maditavye maditavyāni
Accusativemaditavyam maditavye maditavyāni
Instrumentalmaditavyena maditavyābhyām maditavyaiḥ
Dativemaditavyāya maditavyābhyām maditavyebhyaḥ
Ablativemaditavyāt maditavyābhyām maditavyebhyaḥ
Genitivemaditavyasya maditavyayoḥ maditavyānām
Locativemaditavye maditavyayoḥ maditavyeṣu

Compound maditavya -

Adverb -maditavyam -maditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria