Declension table of ?maditavat

Deva

MasculineSingularDualPlural
Nominativemaditavān maditavantau maditavantaḥ
Vocativemaditavan maditavantau maditavantaḥ
Accusativemaditavantam maditavantau maditavataḥ
Instrumentalmaditavatā maditavadbhyām maditavadbhiḥ
Dativemaditavate maditavadbhyām maditavadbhyaḥ
Ablativemaditavataḥ maditavadbhyām maditavadbhyaḥ
Genitivemaditavataḥ maditavatoḥ maditavatām
Locativemaditavati maditavatoḥ maditavatsu

Compound maditavat -

Adverb -maditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria