Declension table of ?maditā

Deva

FeminineSingularDualPlural
Nominativemaditā madite maditāḥ
Vocativemadite madite maditāḥ
Accusativemaditām madite maditāḥ
Instrumentalmaditayā maditābhyām maditābhiḥ
Dativemaditāyai maditābhyām maditābhyaḥ
Ablativemaditāyāḥ maditābhyām maditābhyaḥ
Genitivemaditāyāḥ maditayoḥ maditānām
Locativemaditāyām maditayoḥ maditāsu

Adverb -maditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria