Declension table of ?madita

Deva

NeuterSingularDualPlural
Nominativemaditam madite maditāni
Vocativemadita madite maditāni
Accusativemaditam madite maditāni
Instrumentalmaditena maditābhyām maditaiḥ
Dativemaditāya maditābhyām maditebhyaḥ
Ablativemaditāt maditābhyām maditebhyaḥ
Genitivemaditasya maditayoḥ maditānām
Locativemadite maditayoḥ maditeṣu

Compound madita -

Adverb -maditam -maditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria