सुबन्तावली ?मदिरोन्मत्त

Roma

पुमान्एकद्विबहु
प्रथमामदिरोन्मत्तः मदिरोन्मत्तौ मदिरोन्मत्ताः
सम्बोधनम्मदिरोन्मत्त मदिरोन्मत्तौ मदिरोन्मत्ताः
द्वितीयामदिरोन्मत्तम् मदिरोन्मत्तौ मदिरोन्मत्तान्
तृतीयामदिरोन्मत्तेन मदिरोन्मत्ताभ्याम् मदिरोन्मत्तैः मदिरोन्मत्तेभिः
चतुर्थीमदिरोन्मत्ताय मदिरोन्मत्ताभ्याम् मदिरोन्मत्तेभ्यः
पञ्चमीमदिरोन्मत्तात् मदिरोन्मत्ताभ्याम् मदिरोन्मत्तेभ्यः
षष्ठीमदिरोन्मत्तस्य मदिरोन्मत्तयोः मदिरोन्मत्तानाम्
सप्तमीमदिरोन्मत्ते मदिरोन्मत्तयोः मदिरोन्मत्तेषु

समास मदिरोन्मत्त

अव्यय ॰मदिरोन्मत्तम् ॰मदिरोन्मत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria