Declension table of madīya

Deva

NeuterSingularDualPlural
Nominativemadīyam madīye madīyāni
Vocativemadīya madīye madīyāni
Accusativemadīyam madīye madīyāni
Instrumentalmadīyena madīyābhyām madīyaiḥ
Dativemadīyāya madīyābhyām madīyebhyaḥ
Ablativemadīyāt madīyābhyām madīyebhyaḥ
Genitivemadīyasya madīyayoḥ madīyānām
Locativemadīye madīyayoḥ madīyeṣu

Compound madīya -

Adverb -madīyam -madīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria