Declension table of madīya

Deva

MasculineSingularDualPlural
Nominativemadīyaḥ madīyau madīyāḥ
Vocativemadīya madīyau madīyāḥ
Accusativemadīyam madīyau madīyān
Instrumentalmadīyena madīyābhyām madīyaiḥ madīyebhiḥ
Dativemadīyāya madīyābhyām madīyebhyaḥ
Ablativemadīyāt madīyābhyām madīyebhyaḥ
Genitivemadīyasya madīyayoḥ madīyānām
Locativemadīye madīyayoḥ madīyeṣu

Compound madīya -

Adverb -madīyam -madīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria