Declension table of ?madiṣyat

Deva

NeuterSingularDualPlural
Nominativemadiṣyat madiṣyantī madiṣyatī madiṣyanti
Vocativemadiṣyat madiṣyantī madiṣyatī madiṣyanti
Accusativemadiṣyat madiṣyantī madiṣyatī madiṣyanti
Instrumentalmadiṣyatā madiṣyadbhyām madiṣyadbhiḥ
Dativemadiṣyate madiṣyadbhyām madiṣyadbhyaḥ
Ablativemadiṣyataḥ madiṣyadbhyām madiṣyadbhyaḥ
Genitivemadiṣyataḥ madiṣyatoḥ madiṣyatām
Locativemadiṣyati madiṣyatoḥ madiṣyatsu

Adverb -madiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria