Declension table of ?madiṣyantī

Deva

FeminineSingularDualPlural
Nominativemadiṣyantī madiṣyantyau madiṣyantyaḥ
Vocativemadiṣyanti madiṣyantyau madiṣyantyaḥ
Accusativemadiṣyantīm madiṣyantyau madiṣyantīḥ
Instrumentalmadiṣyantyā madiṣyantībhyām madiṣyantībhiḥ
Dativemadiṣyantyai madiṣyantībhyām madiṣyantībhyaḥ
Ablativemadiṣyantyāḥ madiṣyantībhyām madiṣyantībhyaḥ
Genitivemadiṣyantyāḥ madiṣyantyoḥ madiṣyantīnām
Locativemadiṣyantyām madiṣyantyoḥ madiṣyantīṣu

Compound madiṣyanti - madiṣyantī -

Adverb -madiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria