सुबन्तावली ?मध्ययव

Roma

पुमान्एकद्विबहु
प्रथमामध्ययवः मध्ययवौ मध्ययवाः
सम्बोधनम्मध्ययव मध्ययवौ मध्ययवाः
द्वितीयामध्ययवम् मध्ययवौ मध्ययवान्
तृतीयामध्ययवेन मध्ययवाभ्याम् मध्ययवैः मध्ययवेभिः
चतुर्थीमध्ययवाय मध्ययवाभ्याम् मध्ययवेभ्यः
पञ्चमीमध्ययवात् मध्ययवाभ्याम् मध्ययवेभ्यः
षष्ठीमध्ययवस्य मध्ययवयोः मध्ययवानाम्
सप्तमीमध्ययवे मध्ययवयोः मध्ययवेषु

समास मध्ययव

अव्यय ॰मध्ययवम् ॰मध्ययवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria