Declension table of madhyasthatā

Deva

FeminineSingularDualPlural
Nominativemadhyasthatā madhyasthate madhyasthatāḥ
Vocativemadhyasthate madhyasthate madhyasthatāḥ
Accusativemadhyasthatām madhyasthate madhyasthatāḥ
Instrumentalmadhyasthatayā madhyasthatābhyām madhyasthatābhiḥ
Dativemadhyasthatāyai madhyasthatābhyām madhyasthatābhyaḥ
Ablativemadhyasthatāyāḥ madhyasthatābhyām madhyasthatābhyaḥ
Genitivemadhyasthatāyāḥ madhyasthatayoḥ madhyasthatānām
Locativemadhyasthatāyām madhyasthatayoḥ madhyasthatāsu

Adverb -madhyasthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria