Declension table of ?madhyasthā

Deva

FeminineSingularDualPlural
Nominativemadhyasthā madhyasthe madhyasthāḥ
Vocativemadhyasthe madhyasthe madhyasthāḥ
Accusativemadhyasthām madhyasthe madhyasthāḥ
Instrumentalmadhyasthayā madhyasthābhyām madhyasthābhiḥ
Dativemadhyasthāyai madhyasthābhyām madhyasthābhyaḥ
Ablativemadhyasthāyāḥ madhyasthābhyām madhyasthābhyaḥ
Genitivemadhyasthāyāḥ madhyasthayoḥ madhyasthānām
Locativemadhyasthāyām madhyasthayoḥ madhyasthāsu

Adverb -madhyastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria