Declension table of madhyastha

Deva

NeuterSingularDualPlural
Nominativemadhyastham madhyasthe madhyasthāni
Vocativemadhyastha madhyasthe madhyasthāni
Accusativemadhyastham madhyasthe madhyasthāni
Instrumentalmadhyasthena madhyasthābhyām madhyasthaiḥ
Dativemadhyasthāya madhyasthābhyām madhyasthebhyaḥ
Ablativemadhyasthāt madhyasthābhyām madhyasthebhyaḥ
Genitivemadhyasthasya madhyasthayoḥ madhyasthānām
Locativemadhyasthe madhyasthayoḥ madhyastheṣu

Compound madhyastha -

Adverb -madhyastham -madhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria