Declension table of madhyamīya

Deva

MasculineSingularDualPlural
Nominativemadhyamīyaḥ madhyamīyau madhyamīyāḥ
Vocativemadhyamīya madhyamīyau madhyamīyāḥ
Accusativemadhyamīyam madhyamīyau madhyamīyān
Instrumentalmadhyamīyena madhyamīyābhyām madhyamīyaiḥ madhyamīyebhiḥ
Dativemadhyamīyāya madhyamīyābhyām madhyamīyebhyaḥ
Ablativemadhyamīyāt madhyamīyābhyām madhyamīyebhyaḥ
Genitivemadhyamīyasya madhyamīyayoḥ madhyamīyānām
Locativemadhyamīye madhyamīyayoḥ madhyamīyeṣu

Compound madhyamīya -

Adverb -madhyamīyam -madhyamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria