सुबन्तावली ?मध्यमसाहस

Roma

पुमान्एकद्विबहु
प्रथमामध्यमसाहसः मध्यमसाहसौ मध्यमसाहसाः
सम्बोधनम्मध्यमसाहस मध्यमसाहसौ मध्यमसाहसाः
द्वितीयामध्यमसाहसम् मध्यमसाहसौ मध्यमसाहसान्
तृतीयामध्यमसाहसेन मध्यमसाहसाभ्याम् मध्यमसाहसैः मध्यमसाहसेभिः
चतुर्थीमध्यमसाहसाय मध्यमसाहसाभ्याम् मध्यमसाहसेभ्यः
पञ्चमीमध्यमसाहसात् मध्यमसाहसाभ्याम् मध्यमसाहसेभ्यः
षष्ठीमध्यमसाहसस्य मध्यमसाहसयोः मध्यमसाहसानाम्
सप्तमीमध्यमसाहसे मध्यमसाहसयोः मध्यमसाहसेषु

समास मध्यमसाहस

अव्यय ॰मध्यमसाहसम् ॰मध्यमसाहसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria