सुबन्तावली ?मध्यमपर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमामध्यमपर्णम् मध्यमपर्णे मध्यमपर्णानि
सम्बोधनम्मध्यमपर्ण मध्यमपर्णे मध्यमपर्णानि
द्वितीयामध्यमपर्णम् मध्यमपर्णे मध्यमपर्णानि
तृतीयामध्यमपर्णेन मध्यमपर्णाभ्याम् मध्यमपर्णैः
चतुर्थीमध्यमपर्णाय मध्यमपर्णाभ्याम् मध्यमपर्णेभ्यः
पञ्चमीमध्यमपर्णात् मध्यमपर्णाभ्याम् मध्यमपर्णेभ्यः
षष्ठीमध्यमपर्णस्य मध्यमपर्णयोः मध्यमपर्णानाम्
सप्तमीमध्यमपर्णे मध्यमपर्णयोः मध्यमपर्णेषु

समास मध्यमपर्ण

अव्यय ॰मध्यमपर्णम् ॰मध्यमपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria