Declension table of madhyama

Deva

NeuterSingularDualPlural
Nominativemadhyamam madhyame madhyamāni
Vocativemadhyama madhyame madhyamāni
Accusativemadhyamam madhyame madhyamāni
Instrumentalmadhyamena madhyamābhyām madhyamaiḥ
Dativemadhyamāya madhyamābhyām madhyamebhyaḥ
Ablativemadhyamāt madhyamābhyām madhyamebhyaḥ
Genitivemadhyamasya madhyamayoḥ madhyamānām
Locativemadhyame madhyamayoḥ madhyameṣu

Compound madhyama -

Adverb -madhyamam -madhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria