Declension table of madhyamaṭīkā

Deva

FeminineSingularDualPlural
Nominativemadhyamaṭīkā madhyamaṭīke madhyamaṭīkāḥ
Vocativemadhyamaṭīke madhyamaṭīke madhyamaṭīkāḥ
Accusativemadhyamaṭīkām madhyamaṭīke madhyamaṭīkāḥ
Instrumentalmadhyamaṭīkayā madhyamaṭīkābhyām madhyamaṭīkābhiḥ
Dativemadhyamaṭīkāyai madhyamaṭīkābhyām madhyamaṭīkābhyaḥ
Ablativemadhyamaṭīkāyāḥ madhyamaṭīkābhyām madhyamaṭīkābhyaḥ
Genitivemadhyamaṭīkāyāḥ madhyamaṭīkayoḥ madhyamaṭīkānām
Locativemadhyamaṭīkāyām madhyamaṭīkayoḥ madhyamaṭīkāsu

Adverb -madhyamaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria