Declension table of ?madhyagata

Deva

NeuterSingularDualPlural
Nominativemadhyagatam madhyagate madhyagatāni
Vocativemadhyagata madhyagate madhyagatāni
Accusativemadhyagatam madhyagate madhyagatāni
Instrumentalmadhyagatena madhyagatābhyām madhyagataiḥ
Dativemadhyagatāya madhyagatābhyām madhyagatebhyaḥ
Ablativemadhyagatāt madhyagatābhyām madhyagatebhyaḥ
Genitivemadhyagatasya madhyagatayoḥ madhyagatānām
Locativemadhyagate madhyagatayoḥ madhyagateṣu

Compound madhyagata -

Adverb -madhyagatam -madhyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria