सुबन्तावली ?मध्यान्तविभङ्गशास्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमामध्यान्तविभङ्गशास्त्रम् मध्यान्तविभङ्गशास्त्रे मध्यान्तविभङ्गशास्त्राणि
सम्बोधनम्मध्यान्तविभङ्गशास्त्र मध्यान्तविभङ्गशास्त्रे मध्यान्तविभङ्गशास्त्राणि
द्वितीयामध्यान्तविभङ्गशास्त्रम् मध्यान्तविभङ्गशास्त्रे मध्यान्तविभङ्गशास्त्राणि
तृतीयामध्यान्तविभङ्गशास्त्रेण मध्यान्तविभङ्गशास्त्राभ्याम् मध्यान्तविभङ्गशास्त्रैः
चतुर्थीमध्यान्तविभङ्गशास्त्राय मध्यान्तविभङ्गशास्त्राभ्याम् मध्यान्तविभङ्गशास्त्रेभ्यः
पञ्चमीमध्यान्तविभङ्गशास्त्रात् मध्यान्तविभङ्गशास्त्राभ्याम् मध्यान्तविभङ्गशास्त्रेभ्यः
षष्ठीमध्यान्तविभङ्गशास्त्रस्य मध्यान्तविभङ्गशास्त्रयोः मध्यान्तविभङ्गशास्त्राणाम्
सप्तमीमध्यान्तविभङ्गशास्त्रे मध्यान्तविभङ्गशास्त्रयोः मध्यान्तविभङ्गशास्त्रेषु

समास मध्यान्तविभङ्गशास्त्र

अव्यय ॰मध्यान्तविभङ्गशास्त्रम् ॰मध्यान्तविभङ्गशास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria