Declension table of madhyāntavibhāga

Deva

MasculineSingularDualPlural
Nominativemadhyāntavibhāgaḥ madhyāntavibhāgau madhyāntavibhāgāḥ
Vocativemadhyāntavibhāga madhyāntavibhāgau madhyāntavibhāgāḥ
Accusativemadhyāntavibhāgam madhyāntavibhāgau madhyāntavibhāgān
Instrumentalmadhyāntavibhāgena madhyāntavibhāgābhyām madhyāntavibhāgaiḥ madhyāntavibhāgebhiḥ
Dativemadhyāntavibhāgāya madhyāntavibhāgābhyām madhyāntavibhāgebhyaḥ
Ablativemadhyāntavibhāgāt madhyāntavibhāgābhyām madhyāntavibhāgebhyaḥ
Genitivemadhyāntavibhāgasya madhyāntavibhāgayoḥ madhyāntavibhāgānām
Locativemadhyāntavibhāge madhyāntavibhāgayoḥ madhyāntavibhāgeṣu

Compound madhyāntavibhāga -

Adverb -madhyāntavibhāgam -madhyāntavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria