सुबन्तावली ?मध्याक्षरविस्तरलिपि

Roma

स्त्रीएकद्विबहु
प्रथमामध्याक्षरविस्तरलिपिः मध्याक्षरविस्तरलिपी मध्याक्षरविस्तरलिपयः
सम्बोधनम्मध्याक्षरविस्तरलिपे मध्याक्षरविस्तरलिपी मध्याक्षरविस्तरलिपयः
द्वितीयामध्याक्षरविस्तरलिपिम् मध्याक्षरविस्तरलिपी मध्याक्षरविस्तरलिपीः
तृतीयामध्याक्षरविस्तरलिप्या मध्याक्षरविस्तरलिपिभ्याम् मध्याक्षरविस्तरलिपिभिः
चतुर्थीमध्याक्षरविस्तरलिप्यै मध्याक्षरविस्तरलिपये मध्याक्षरविस्तरलिपिभ्याम् मध्याक्षरविस्तरलिपिभ्यः
पञ्चमीमध्याक्षरविस्तरलिप्याः मध्याक्षरविस्तरलिपेः मध्याक्षरविस्तरलिपिभ्याम् मध्याक्षरविस्तरलिपिभ्यः
षष्ठीमध्याक्षरविस्तरलिप्याः मध्याक्षरविस्तरलिपेः मध्याक्षरविस्तरलिप्योः मध्याक्षरविस्तरलिपीनाम्
सप्तमीमध्याक्षरविस्तरलिप्याम् मध्याक्षरविस्तरलिपौ मध्याक्षरविस्तरलिप्योः मध्याक्षरविस्तरलिपिषु

समास मध्याक्षरविस्तरलिपि

अव्यय ॰मध्याक्षरविस्तरलिपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria