सुबन्तावली ?मध्याह्नसमय

Roma

पुमान्एकद्विबहु
प्रथमामध्याह्नसमयः मध्याह्नसमयौ मध्याह्नसमयाः
सम्बोधनम्मध्याह्नसमय मध्याह्नसमयौ मध्याह्नसमयाः
द्वितीयामध्याह्नसमयम् मध्याह्नसमयौ मध्याह्नसमयान्
तृतीयामध्याह्नसमयेन मध्याह्नसमयाभ्याम् मध्याह्नसमयैः मध्याह्नसमयेभिः
चतुर्थीमध्याह्नसमयाय मध्याह्नसमयाभ्याम् मध्याह्नसमयेभ्यः
पञ्चमीमध्याह्नसमयात् मध्याह्नसमयाभ्याम् मध्याह्नसमयेभ्यः
षष्ठीमध्याह्नसमयस्य मध्याह्नसमययोः मध्याह्नसमयानाम्
सप्तमीमध्याह्नसमये मध्याह्नसमययोः मध्याह्नसमयेषु

समास मध्याह्नसमय

अव्यय ॰मध्याह्नसमयम् ॰मध्याह्नसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria