सुबन्तावली ?मध्याह्नकाल

Roma

पुमान्एकद्विबहु
प्रथमामध्याह्नकालः मध्याह्नकालौ मध्याह्नकालाः
सम्बोधनम्मध्याह्नकाल मध्याह्नकालौ मध्याह्नकालाः
द्वितीयामध्याह्नकालम् मध्याह्नकालौ मध्याह्नकालान्
तृतीयामध्याह्नकालेन मध्याह्नकालाभ्याम् मध्याह्नकालैः मध्याह्नकालेभिः
चतुर्थीमध्याह्नकालाय मध्याह्नकालाभ्याम् मध्याह्नकालेभ्यः
पञ्चमीमध्याह्नकालात् मध्याह्नकालाभ्याम् मध्याह्नकालेभ्यः
षष्ठीमध्याह्नकालस्य मध्याह्नकालयोः मध्याह्नकालानाम्
सप्तमीमध्याह्नकाले मध्याह्नकालयोः मध्याह्नकालेषु

समास मध्याह्नकाल

अव्यय ॰मध्याह्नकालम् ॰मध्याह्नकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria