Declension table of ?madhvavaṃśāvalī

Deva

FeminineSingularDualPlural
Nominativemadhvavaṃśāvalī madhvavaṃśāvalyau madhvavaṃśāvalyaḥ
Vocativemadhvavaṃśāvali madhvavaṃśāvalyau madhvavaṃśāvalyaḥ
Accusativemadhvavaṃśāvalīm madhvavaṃśāvalyau madhvavaṃśāvalīḥ
Instrumentalmadhvavaṃśāvalyā madhvavaṃśāvalībhyām madhvavaṃśāvalībhiḥ
Dativemadhvavaṃśāvalyai madhvavaṃśāvalībhyām madhvavaṃśāvalībhyaḥ
Ablativemadhvavaṃśāvalyāḥ madhvavaṃśāvalībhyām madhvavaṃśāvalībhyaḥ
Genitivemadhvavaṃśāvalyāḥ madhvavaṃśāvalyoḥ madhvavaṃśāvalīnām
Locativemadhvavaṃśāvalyām madhvavaṃśāvalyoḥ madhvavaṃśāvalīṣu

Compound madhvavaṃśāvali - madhvavaṃśāvalī -

Adverb -madhvavaṃśāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria