सुबन्तावली ?मध्वतन्त्रदूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमामध्वतन्त्रदूषणम् मध्वतन्त्रदूषणे मध्वतन्त्रदूषणानि
सम्बोधनम्मध्वतन्त्रदूषण मध्वतन्त्रदूषणे मध्वतन्त्रदूषणानि
द्वितीयामध्वतन्त्रदूषणम् मध्वतन्त्रदूषणे मध्वतन्त्रदूषणानि
तृतीयामध्वतन्त्रदूषणेन मध्वतन्त्रदूषणाभ्याम् मध्वतन्त्रदूषणैः
चतुर्थीमध्वतन्त्रदूषणाय मध्वतन्त्रदूषणाभ्याम् मध्वतन्त्रदूषणेभ्यः
पञ्चमीमध्वतन्त्रदूषणात् मध्वतन्त्रदूषणाभ्याम् मध्वतन्त्रदूषणेभ्यः
षष्ठीमध्वतन्त्रदूषणस्य मध्वतन्त्रदूषणयोः मध्वतन्त्रदूषणानाम्
सप्तमीमध्वतन्त्रदूषणे मध्वतन्त्रदूषणयोः मध्वतन्त्रदूषणेषु

समास मध्वतन्त्रदूषण

अव्यय ॰मध्वतन्त्रदूषणम् ॰मध्वतन्त्रदूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria