Declension table of ?madhvastuti

Deva

FeminineSingularDualPlural
Nominativemadhvastutiḥ madhvastutī madhvastutayaḥ
Vocativemadhvastute madhvastutī madhvastutayaḥ
Accusativemadhvastutim madhvastutī madhvastutīḥ
Instrumentalmadhvastutyā madhvastutibhyām madhvastutibhiḥ
Dativemadhvastutyai madhvastutaye madhvastutibhyām madhvastutibhyaḥ
Ablativemadhvastutyāḥ madhvastuteḥ madhvastutibhyām madhvastutibhyaḥ
Genitivemadhvastutyāḥ madhvastuteḥ madhvastutyoḥ madhvastutīnām
Locativemadhvastutyām madhvastutau madhvastutyoḥ madhvastutiṣu

Compound madhvastuti -

Adverb -madhvastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria