Declension table of madhvamatavidhvaṃsana

Deva

NeuterSingularDualPlural
Nominativemadhvamatavidhvaṃsanam madhvamatavidhvaṃsane madhvamatavidhvaṃsanāni
Vocativemadhvamatavidhvaṃsana madhvamatavidhvaṃsane madhvamatavidhvaṃsanāni
Accusativemadhvamatavidhvaṃsanam madhvamatavidhvaṃsane madhvamatavidhvaṃsanāni
Instrumentalmadhvamatavidhvaṃsanena madhvamatavidhvaṃsanābhyām madhvamatavidhvaṃsanaiḥ
Dativemadhvamatavidhvaṃsanāya madhvamatavidhvaṃsanābhyām madhvamatavidhvaṃsanebhyaḥ
Ablativemadhvamatavidhvaṃsanāt madhvamatavidhvaṃsanābhyām madhvamatavidhvaṃsanebhyaḥ
Genitivemadhvamatavidhvaṃsanasya madhvamatavidhvaṃsanayoḥ madhvamatavidhvaṃsanānām
Locativemadhvamatavidhvaṃsane madhvamatavidhvaṃsanayoḥ madhvamatavidhvaṃsaneṣu

Compound madhvamatavidhvaṃsana -

Adverb -madhvamatavidhvaṃsanam -madhvamatavidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria