Declension table of madhvamatakhaṇḍanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhvamatakhaṇḍanam | madhvamatakhaṇḍane | madhvamatakhaṇḍanāni |
Vocative | madhvamatakhaṇḍana | madhvamatakhaṇḍane | madhvamatakhaṇḍanāni |
Accusative | madhvamatakhaṇḍanam | madhvamatakhaṇḍane | madhvamatakhaṇḍanāni |
Instrumental | madhvamatakhaṇḍanena | madhvamatakhaṇḍanābhyām | madhvamatakhaṇḍanaiḥ |
Dative | madhvamatakhaṇḍanāya | madhvamatakhaṇḍanābhyām | madhvamatakhaṇḍanebhyaḥ |
Ablative | madhvamatakhaṇḍanāt | madhvamatakhaṇḍanābhyām | madhvamatakhaṇḍanebhyaḥ |
Genitive | madhvamatakhaṇḍanasya | madhvamatakhaṇḍanayoḥ | madhvamatakhaṇḍanānām |
Locative | madhvamatakhaṇḍane | madhvamatakhaṇḍanayoḥ | madhvamatakhaṇḍaneṣu |