Declension table of madhvamata

Deva

NeuterSingularDualPlural
Nominativemadhvamatam madhvamate madhvamatāni
Vocativemadhvamata madhvamate madhvamatāni
Accusativemadhvamatam madhvamate madhvamatāni
Instrumentalmadhvamatena madhvamatābhyām madhvamataiḥ
Dativemadhvamatāya madhvamatābhyām madhvamatebhyaḥ
Ablativemadhvamatāt madhvamatābhyām madhvamatebhyaḥ
Genitivemadhvamatasya madhvamatayoḥ madhvamatānām
Locativemadhvamate madhvamatayoḥ madhvamateṣu

Compound madhvamata -

Adverb -madhvamatam -madhvamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria