सुबन्तावली ?मध्वद्

Roma

पुमान्एकद्विबहु
प्रथमामध्वत् मध्वदौ मध्वदः
सम्बोधनम्मध्वत् मध्वदौ मध्वदः
द्वितीयामध्वदम् मध्वदौ मध्वदः
तृतीयामध्वदा मध्वद्भ्याम् मध्वद्भिः
चतुर्थीमध्वदे मध्वद्भ्याम् मध्वद्भ्यः
पञ्चमीमध्वदः मध्वद्भ्याम् मध्वद्भ्यः
षष्ठीमध्वदः मध्वदोः मध्वदाम्
सप्तमीमध्वदि मध्वदोः मध्वत्सु

समास मध्वत्

अव्यय ॰मध्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria