Declension table of madhuvrata

Deva

NeuterSingularDualPlural
Nominativemadhuvratam madhuvrate madhuvratāni
Vocativemadhuvrata madhuvrate madhuvratāni
Accusativemadhuvratam madhuvrate madhuvratāni
Instrumentalmadhuvratena madhuvratābhyām madhuvrataiḥ
Dativemadhuvratāya madhuvratābhyām madhuvratebhyaḥ
Ablativemadhuvratāt madhuvratābhyām madhuvratebhyaḥ
Genitivemadhuvratasya madhuvratayoḥ madhuvratānām
Locativemadhuvrate madhuvratayoḥ madhuvrateṣu

Compound madhuvrata -

Adverb -madhuvratam -madhuvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria