Declension table of ?madhūlika

Deva

MasculineSingularDualPlural
Nominativemadhūlikaḥ madhūlikau madhūlikāḥ
Vocativemadhūlika madhūlikau madhūlikāḥ
Accusativemadhūlikam madhūlikau madhūlikān
Instrumentalmadhūlikena madhūlikābhyām madhūlikaiḥ madhūlikebhiḥ
Dativemadhūlikāya madhūlikābhyām madhūlikebhyaḥ
Ablativemadhūlikāt madhūlikābhyām madhūlikebhyaḥ
Genitivemadhūlikasya madhūlikayoḥ madhūlikānām
Locativemadhūlike madhūlikayoḥ madhūlikeṣu

Compound madhūlika -

Adverb -madhūlikam -madhūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria