Declension table of madhūka

Deva

MasculineSingularDualPlural
Nominativemadhūkaḥ madhūkau madhūkāḥ
Vocativemadhūka madhūkau madhūkāḥ
Accusativemadhūkam madhūkau madhūkān
Instrumentalmadhūkena madhūkābhyām madhūkaiḥ madhūkebhiḥ
Dativemadhūkāya madhūkābhyām madhūkebhyaḥ
Ablativemadhūkāt madhūkābhyām madhūkebhyaḥ
Genitivemadhūkasya madhūkayoḥ madhūkānām
Locativemadhūke madhūkayoḥ madhūkeṣu

Compound madhūka -

Adverb -madhūkam -madhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria