Declension table of ?madhusyitavya

Deva

NeuterSingularDualPlural
Nominativemadhusyitavyam madhusyitavye madhusyitavyāni
Vocativemadhusyitavya madhusyitavye madhusyitavyāni
Accusativemadhusyitavyam madhusyitavye madhusyitavyāni
Instrumentalmadhusyitavyena madhusyitavyābhyām madhusyitavyaiḥ
Dativemadhusyitavyāya madhusyitavyābhyām madhusyitavyebhyaḥ
Ablativemadhusyitavyāt madhusyitavyābhyām madhusyitavyebhyaḥ
Genitivemadhusyitavyasya madhusyitavyayoḥ madhusyitavyānām
Locativemadhusyitavye madhusyitavyayoḥ madhusyitavyeṣu

Compound madhusyitavya -

Adverb -madhusyitavyam -madhusyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria