Declension table of ?madhusyiṣyantī

Deva

FeminineSingularDualPlural
Nominativemadhusyiṣyantī madhusyiṣyantyau madhusyiṣyantyaḥ
Vocativemadhusyiṣyanti madhusyiṣyantyau madhusyiṣyantyaḥ
Accusativemadhusyiṣyantīm madhusyiṣyantyau madhusyiṣyantīḥ
Instrumentalmadhusyiṣyantyā madhusyiṣyantībhyām madhusyiṣyantībhiḥ
Dativemadhusyiṣyantyai madhusyiṣyantībhyām madhusyiṣyantībhyaḥ
Ablativemadhusyiṣyantyāḥ madhusyiṣyantībhyām madhusyiṣyantībhyaḥ
Genitivemadhusyiṣyantyāḥ madhusyiṣyantyoḥ madhusyiṣyantīnām
Locativemadhusyiṣyantyām madhusyiṣyantyoḥ madhusyiṣyantīṣu

Compound madhusyiṣyanti - madhusyiṣyantī -

Adverb -madhusyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria