Declension table of ?madhusyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemadhusyiṣyamāṇā madhusyiṣyamāṇe madhusyiṣyamāṇāḥ
Vocativemadhusyiṣyamāṇe madhusyiṣyamāṇe madhusyiṣyamāṇāḥ
Accusativemadhusyiṣyamāṇām madhusyiṣyamāṇe madhusyiṣyamāṇāḥ
Instrumentalmadhusyiṣyamāṇayā madhusyiṣyamāṇābhyām madhusyiṣyamāṇābhiḥ
Dativemadhusyiṣyamāṇāyai madhusyiṣyamāṇābhyām madhusyiṣyamāṇābhyaḥ
Ablativemadhusyiṣyamāṇāyāḥ madhusyiṣyamāṇābhyām madhusyiṣyamāṇābhyaḥ
Genitivemadhusyiṣyamāṇāyāḥ madhusyiṣyamāṇayoḥ madhusyiṣyamāṇānām
Locativemadhusyiṣyamāṇāyām madhusyiṣyamāṇayoḥ madhusyiṣyamāṇāsu

Adverb -madhusyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria