Declension table of ?madhusyat

Deva

MasculineSingularDualPlural
Nominativemadhusyan madhusyantau madhusyantaḥ
Vocativemadhusyan madhusyantau madhusyantaḥ
Accusativemadhusyantam madhusyantau madhusyataḥ
Instrumentalmadhusyatā madhusyadbhyām madhusyadbhiḥ
Dativemadhusyate madhusyadbhyām madhusyadbhyaḥ
Ablativemadhusyataḥ madhusyadbhyām madhusyadbhyaḥ
Genitivemadhusyataḥ madhusyatoḥ madhusyatām
Locativemadhusyati madhusyatoḥ madhusyatsu

Compound madhusyat -

Adverb -madhusyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria