Declension table of madhusūdana

Deva

MasculineSingularDualPlural
Nominativemadhusūdanaḥ madhusūdanau madhusūdanāḥ
Vocativemadhusūdana madhusūdanau madhusūdanāḥ
Accusativemadhusūdanam madhusūdanau madhusūdanān
Instrumentalmadhusūdanena madhusūdanābhyām madhusūdanaiḥ madhusūdanebhiḥ
Dativemadhusūdanāya madhusūdanābhyām madhusūdanebhyaḥ
Ablativemadhusūdanāt madhusūdanābhyām madhusūdanebhyaḥ
Genitivemadhusūdanasya madhusūdanayoḥ madhusūdanānām
Locativemadhusūdane madhusūdanayoḥ madhusūdaneṣu

Compound madhusūdana -

Adverb -madhusūdanam -madhusūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria