सुबन्तावली ?मधुरवचना

Roma

स्त्रीएकद्विबहु
प्रथमामधुरवचना मधुरवचने मधुरवचनाः
सम्बोधनम्मधुरवचने मधुरवचने मधुरवचनाः
द्वितीयामधुरवचनाम् मधुरवचने मधुरवचनाः
तृतीयामधुरवचनया मधुरवचनाभ्याम् मधुरवचनाभिः
चतुर्थीमधुरवचनायै मधुरवचनाभ्याम् मधुरवचनाभ्यः
पञ्चमीमधुरवचनायाः मधुरवचनाभ्याम् मधुरवचनाभ्यः
षष्ठीमधुरवचनायाः मधुरवचनयोः मधुरवचनानाम्
सप्तमीमधुरवचनायाम् मधुरवचनयोः मधुरवचनासु

अव्यय ॰मधुरवचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria