सुबन्तावली ?मधुरप्रलापिनी

Roma

स्त्रीएकद्विबहु
प्रथमामधुरप्रलापिनी मधुरप्रलापिन्यौ मधुरप्रलापिन्यः
सम्बोधनम्मधुरप्रलापिनि मधुरप्रलापिन्यौ मधुरप्रलापिन्यः
द्वितीयामधुरप्रलापिनीम् मधुरप्रलापिन्यौ मधुरप्रलापिनीः
तृतीयामधुरप्रलापिन्या मधुरप्रलापिनीभ्याम् मधुरप्रलापिनीभिः
चतुर्थीमधुरप्रलापिन्यै मधुरप्रलापिनीभ्याम् मधुरप्रलापिनीभ्यः
पञ्चमीमधुरप्रलापिन्याः मधुरप्रलापिनीभ्याम् मधुरप्रलापिनीभ्यः
षष्ठीमधुरप्रलापिन्याः मधुरप्रलापिन्योः मधुरप्रलापिनीनाम्
सप्तमीमधुरप्रलापिन्याम् मधुरप्रलापिन्योः मधुरप्रलापिनीषु

समास मधुरप्रलापिनि मधुरप्रलापिनी

अव्यय ॰मधुरप्रलापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria