सुबन्तावली ?मधुरजम्बीर

Roma

पुमान्एकद्विबहु
प्रथमामधुरजम्बीरः मधुरजम्बीरौ मधुरजम्बीराः
सम्बोधनम्मधुरजम्बीर मधुरजम्बीरौ मधुरजम्बीराः
द्वितीयामधुरजम्बीरम् मधुरजम्बीरौ मधुरजम्बीरान्
तृतीयामधुरजम्बीरेण मधुरजम्बीराभ्याम् मधुरजम्बीरैः मधुरजम्बीरेभिः
चतुर्थीमधुरजम्बीराय मधुरजम्बीराभ्याम् मधुरजम्बीरेभ्यः
पञ्चमीमधुरजम्बीरात् मधुरजम्बीराभ्याम् मधुरजम्बीरेभ्यः
षष्ठीमधुरजम्बीरस्य मधुरजम्बीरयोः मधुरजम्बीराणाम्
सप्तमीमधुरजम्बीरे मधुरजम्बीरयोः मधुरजम्बीरेषु

समास मधुरजम्बीर

अव्यय ॰मधुरजम्बीरम् ॰मधुरजम्बीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria