सुबन्तावली ?मधुराम्लतिक्ता

Roma

स्त्रीएकद्विबहु
प्रथमामधुराम्लतिक्ता मधुराम्लतिक्ते मधुराम्लतिक्ताः
सम्बोधनम्मधुराम्लतिक्ते मधुराम्लतिक्ते मधुराम्लतिक्ताः
द्वितीयामधुराम्लतिक्ताम् मधुराम्लतिक्ते मधुराम्लतिक्ताः
तृतीयामधुराम्लतिक्तया मधुराम्लतिक्ताभ्याम् मधुराम्लतिक्ताभिः
चतुर्थीमधुराम्लतिक्तायै मधुराम्लतिक्ताभ्याम् मधुराम्लतिक्ताभ्यः
पञ्चमीमधुराम्लतिक्तायाः मधुराम्लतिक्ताभ्याम् मधुराम्लतिक्ताभ्यः
षष्ठीमधुराम्लतिक्तायाः मधुराम्लतिक्तयोः मधुराम्लतिक्तानाम्
सप्तमीमधुराम्लतिक्तायाम् मधुराम्लतिक्तयोः मधुराम्लतिक्तासु

अव्यय ॰मधुराम्लतिक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria