सुबन्तावली ?मधुराम्लतिक्त

Roma

पुमान्एकद्विबहु
प्रथमामधुराम्लतिक्तः मधुराम्लतिक्तौ मधुराम्लतिक्ताः
सम्बोधनम्मधुराम्लतिक्त मधुराम्लतिक्तौ मधुराम्लतिक्ताः
द्वितीयामधुराम्लतिक्तम् मधुराम्लतिक्तौ मधुराम्लतिक्तान्
तृतीयामधुराम्लतिक्तेन मधुराम्लतिक्ताभ्याम् मधुराम्लतिक्तैः मधुराम्लतिक्तेभिः
चतुर्थीमधुराम्लतिक्ताय मधुराम्लतिक्ताभ्याम् मधुराम्लतिक्तेभ्यः
पञ्चमीमधुराम्लतिक्तात् मधुराम्लतिक्ताभ्याम् मधुराम्लतिक्तेभ्यः
षष्ठीमधुराम्लतिक्तस्य मधुराम्लतिक्तयोः मधुराम्लतिक्तानाम्
सप्तमीमधुराम्लतिक्ते मधुराम्लतिक्तयोः मधुराम्लतिक्तेषु

समास मधुराम्लतिक्त

अव्यय ॰मधुराम्लतिक्तम् ॰मधुराम्लतिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria