सुबन्तावली ?मधुराम्लकटुक

Roma

पुमान्एकद्विबहु
प्रथमामधुराम्लकटुकः मधुराम्लकटुकौ मधुराम्लकटुकाः
सम्बोधनम्मधुराम्लकटुक मधुराम्लकटुकौ मधुराम्लकटुकाः
द्वितीयामधुराम्लकटुकम् मधुराम्लकटुकौ मधुराम्लकटुकान्
तृतीयामधुराम्लकटुकेन मधुराम्लकटुकाभ्याम् मधुराम्लकटुकैः मधुराम्लकटुकेभिः
चतुर्थीमधुराम्लकटुकाय मधुराम्लकटुकाभ्याम् मधुराम्लकटुकेभ्यः
पञ्चमीमधुराम्लकटुकात् मधुराम्लकटुकाभ्याम् मधुराम्लकटुकेभ्यः
षष्ठीमधुराम्लकटुकस्य मधुराम्लकटुकयोः मधुराम्लकटुकानाम्
सप्तमीमधुराम्लकटुके मधुराम्लकटुकयोः मधुराम्लकटुकेषु

समास मधुराम्लकटुक

अव्यय ॰मधुराम्लकटुकम् ॰मधुराम्लकटुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria