सुबन्तावली ?मधुप्रणयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामधुप्रणयवत् मधुप्रणयवन्ती मधुप्रणयवती मधुप्रणयवन्ति
सम्बोधनम्मधुप्रणयवत् मधुप्रणयवन्ती मधुप्रणयवती मधुप्रणयवन्ति
द्वितीयामधुप्रणयवत् मधुप्रणयवन्ती मधुप्रणयवती मधुप्रणयवन्ति
तृतीयामधुप्रणयवता मधुप्रणयवद्भ्याम् मधुप्रणयवद्भिः
चतुर्थीमधुप्रणयवते मधुप्रणयवद्भ्याम् मधुप्रणयवद्भ्यः
पञ्चमीमधुप्रणयवतः मधुप्रणयवद्भ्याम् मधुप्रणयवद्भ्यः
षष्ठीमधुप्रणयवतः मधुप्रणयवतोः मधुप्रणयवताम्
सप्तमीमधुप्रणयवति मधुप्रणयवतोः मधुप्रणयवत्सु

अव्यय ॰मधुप्रणयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria