सुबन्तावली ?मधुमुरनरकविनाशन

Roma

पुमान्एकद्विबहु
प्रथमामधुमुरनरकविनाशनः मधुमुरनरकविनाशनौ मधुमुरनरकविनाशनाः
सम्बोधनम्मधुमुरनरकविनाशन मधुमुरनरकविनाशनौ मधुमुरनरकविनाशनाः
द्वितीयामधुमुरनरकविनाशनम् मधुमुरनरकविनाशनौ मधुमुरनरकविनाशनान्
तृतीयामधुमुरनरकविनाशनेन मधुमुरनरकविनाशनाभ्याम् मधुमुरनरकविनाशनैः मधुमुरनरकविनाशनेभिः
चतुर्थीमधुमुरनरकविनाशनाय मधुमुरनरकविनाशनाभ्याम् मधुमुरनरकविनाशनेभ्यः
पञ्चमीमधुमुरनरकविनाशनात् मधुमुरनरकविनाशनाभ्याम् मधुमुरनरकविनाशनेभ्यः
षष्ठीमधुमुरनरकविनाशनस्य मधुमुरनरकविनाशनयोः मधुमुरनरकविनाशनानाम्
सप्तमीमधुमुरनरकविनाशने मधुमुरनरकविनाशनयोः मधुमुरनरकविनाशनेषु

समास मधुमुरनरकविनाशन

अव्यय ॰मधुमुरनरकविनाशनम् ॰मधुमुरनरकविनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria