Declension table of ?madhumattamā

Deva

FeminineSingularDualPlural
Nominativemadhumattamā madhumattame madhumattamāḥ
Vocativemadhumattame madhumattame madhumattamāḥ
Accusativemadhumattamām madhumattame madhumattamāḥ
Instrumentalmadhumattamayā madhumattamābhyām madhumattamābhiḥ
Dativemadhumattamāyai madhumattamābhyām madhumattamābhyaḥ
Ablativemadhumattamāyāḥ madhumattamābhyām madhumattamābhyaḥ
Genitivemadhumattamāyāḥ madhumattamayoḥ madhumattamānām
Locativemadhumattamāyām madhumattamayoḥ madhumattamāsu

Adverb -madhumattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria